A 846-1 Cāturmāsyaprayoga

Manuscript culture infobox

Filmed in: A 858/4
Title: Cāturmāsyaprayoga
Dimensions: 22.5 x 8.6 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1627
Remarks: A 846/1; A 445/1

Reel No. A 846/1= A 858/ 4 = A 445/1

Inventory No. 4762

Title Cāturmāsyaprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 8.6 cm

Binding Hole(s)

Folios 17

Lines per Folio 9–11

Foliation figures in the lower right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1627

Manuscript Features

On the front cover-leaf is written: ā(!)tha vibhraṣṭihotraṃ || nama pravakra ityādi patradevāsāmidhanya... daśadiśi vyāyavateṣoṣadhīyaphuni‥ ‥ ‥ ‥ suptalā ahe‥rājaṃt somapratihavyāgṛbhāyā vauṣaṭ | sviṣṭakṛti | śeṣaṃ prakṛtivat || cāturmāsyahautram


On the end cover-leaf is written : cātumāsyāpragaḥ | hautra(!) ||

Excerpts

Beginning

|| śrigaṇeśāya namaḥ || ||


atha cāturmāsyāny ucyate ||


teṣāṃ phālguṇyāṃ paurṇamāsyāṃ caitryāṃ vā prāraṃbhaḥ | āraṃbhamāṇaḥ san pūrvedyur anvāraṃbhaṇīyāṃ vaiśvānarapārjanyām iṣṭiṃ kuryāt || tatra prathamān vāraṃbhaṇīyeṣṭiḥ || namaḥ pravaktra ityādipaṃcadaśasāmidhenyaḥ || āvāhane || (fol. 1v1–4)


End

viśvedevāsa āgata ye ke ca jyāḥ | sviṣṭakṛtaḥ | piprīhi ºº | nigama āvāhitakrameṇa | sūktavāke | agnisomaḥ | idaṃ ºº agnir idaṃ ºº kṛtā iṃ‥ idaṃ ºº kṛta | viśvedevā idaṃ ºº ṣaṃtāºº dhaṃtaºº krata | devā ityādi saṃschājamāṃtāṃ iṣṭiḥ saṃtiṣṭhati | saṃtiṣṭhate cāturmāsyāni | tatra ślokaḥ || cāturmāsyeṣu sarvatra śnathadvṛtraṃ prayojayet || aiṁdrāgnasya marutyakṣē maroto yasya rā iveti || atha nirūthapaśuḥ || || śubhaṃ bhavatu || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || jāteṣṭi(!) likhyate || namaḥ ityādisaptadaśasāmidhenyaḥ | āvāhanakāle ājyābhāgāv āvāhya | agniṃ | agniṃ vaiśvānaraṃ upāṃśu | vātraghnācājyabhāgau || agniṃ prakṛtivat | vaiśvānaro ʼajījat | ṛtāvānaṃ vaiśvānaraṃ | tvāṃ citraśravastama || tvām agne haviṣmaṃta iti saṃyāj(!)jyā || || || bhīmapure || śrīmad dū(!)prāṇanāthadīkṣitām adattaṃ(!) || (fol. 16v7–17r7)


Colophon

Microfilm Details

Reel No. A 846/1

Date of Filming none

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 08-05-2012

Bibliography